Declension table of ?vajraśarīra

Deva

NeuterSingularDualPlural
Nominativevajraśarīram vajraśarīre vajraśarīrāṇi
Vocativevajraśarīra vajraśarīre vajraśarīrāṇi
Accusativevajraśarīram vajraśarīre vajraśarīrāṇi
Instrumentalvajraśarīreṇa vajraśarīrābhyām vajraśarīraiḥ
Dativevajraśarīrāya vajraśarīrābhyām vajraśarīrebhyaḥ
Ablativevajraśarīrāt vajraśarīrābhyām vajraśarīrebhyaḥ
Genitivevajraśarīrasya vajraśarīrayoḥ vajraśarīrāṇām
Locativevajraśarīre vajraśarīrayoḥ vajraśarīreṣu

Compound vajraśarīra -

Adverb -vajraśarīram -vajraśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria