Declension table of ?vajraśarīra

Deva

MasculineSingularDualPlural
Nominativevajraśarīraḥ vajraśarīrau vajraśarīrāḥ
Vocativevajraśarīra vajraśarīrau vajraśarīrāḥ
Accusativevajraśarīram vajraśarīrau vajraśarīrān
Instrumentalvajraśarīreṇa vajraśarīrābhyām vajraśarīraiḥ vajraśarīrebhiḥ
Dativevajraśarīrāya vajraśarīrābhyām vajraśarīrebhyaḥ
Ablativevajraśarīrāt vajraśarīrābhyām vajraśarīrebhyaḥ
Genitivevajraśarīrasya vajraśarīrayoḥ vajraśarīrāṇām
Locativevajraśarīre vajraśarīrayoḥ vajraśarīreṣu

Compound vajraśarīra -

Adverb -vajraśarīram -vajraśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria