Declension table of ?vajraśṛṅkhalikā

Deva

FeminineSingularDualPlural
Nominativevajraśṛṅkhalikā vajraśṛṅkhalike vajraśṛṅkhalikāḥ
Vocativevajraśṛṅkhalike vajraśṛṅkhalike vajraśṛṅkhalikāḥ
Accusativevajraśṛṅkhalikām vajraśṛṅkhalike vajraśṛṅkhalikāḥ
Instrumentalvajraśṛṅkhalikayā vajraśṛṅkhalikābhyām vajraśṛṅkhalikābhiḥ
Dativevajraśṛṅkhalikāyai vajraśṛṅkhalikābhyām vajraśṛṅkhalikābhyaḥ
Ablativevajraśṛṅkhalikāyāḥ vajraśṛṅkhalikābhyām vajraśṛṅkhalikābhyaḥ
Genitivevajraśṛṅkhalikāyāḥ vajraśṛṅkhalikayoḥ vajraśṛṅkhalikānām
Locativevajraśṛṅkhalikāyām vajraśṛṅkhalikayoḥ vajraśṛṅkhalikāsu

Adverb -vajraśṛṅkhalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria