Declension table of ?vajraśṛṅkhalā

Deva

FeminineSingularDualPlural
Nominativevajraśṛṅkhalā vajraśṛṅkhale vajraśṛṅkhalāḥ
Vocativevajraśṛṅkhale vajraśṛṅkhale vajraśṛṅkhalāḥ
Accusativevajraśṛṅkhalām vajraśṛṅkhale vajraśṛṅkhalāḥ
Instrumentalvajraśṛṅkhalayā vajraśṛṅkhalābhyām vajraśṛṅkhalābhiḥ
Dativevajraśṛṅkhalāyai vajraśṛṅkhalābhyām vajraśṛṅkhalābhyaḥ
Ablativevajraśṛṅkhalāyāḥ vajraśṛṅkhalābhyām vajraśṛṅkhalābhyaḥ
Genitivevajraśṛṅkhalāyāḥ vajraśṛṅkhalayoḥ vajraśṛṅkhalānām
Locativevajraśṛṅkhalāyām vajraśṛṅkhalayoḥ vajraśṛṅkhalāsu

Adverb -vajraśṛṅkhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria