Declension table of ?vajravyūha

Deva

MasculineSingularDualPlural
Nominativevajravyūhaḥ vajravyūhau vajravyūhāḥ
Vocativevajravyūha vajravyūhau vajravyūhāḥ
Accusativevajravyūham vajravyūhau vajravyūhān
Instrumentalvajravyūheṇa vajravyūhābhyām vajravyūhaiḥ vajravyūhebhiḥ
Dativevajravyūhāya vajravyūhābhyām vajravyūhebhyaḥ
Ablativevajravyūhāt vajravyūhābhyām vajravyūhebhyaḥ
Genitivevajravyūhasya vajravyūhayoḥ vajravyūhāṇām
Locativevajravyūhe vajravyūhayoḥ vajravyūheṣu

Compound vajravyūha -

Adverb -vajravyūham -vajravyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria