Declension table of ?vajravyūhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajravyūhaḥ | vajravyūhau | vajravyūhāḥ |
Vocative | vajravyūha | vajravyūhau | vajravyūhāḥ |
Accusative | vajravyūham | vajravyūhau | vajravyūhān |
Instrumental | vajravyūheṇa | vajravyūhābhyām | vajravyūhaiḥ vajravyūhebhiḥ |
Dative | vajravyūhāya | vajravyūhābhyām | vajravyūhebhyaḥ |
Ablative | vajravyūhāt | vajravyūhābhyām | vajravyūhebhyaḥ |
Genitive | vajravyūhasya | vajravyūhayoḥ | vajravyūhāṇām |
Locative | vajravyūhe | vajravyūhayoḥ | vajravyūheṣu |