Declension table of ?vajravihata

Deva

NeuterSingularDualPlural
Nominativevajravihatam vajravihate vajravihatāni
Vocativevajravihata vajravihate vajravihatāni
Accusativevajravihatam vajravihate vajravihatāni
Instrumentalvajravihatena vajravihatābhyām vajravihataiḥ
Dativevajravihatāya vajravihatābhyām vajravihatebhyaḥ
Ablativevajravihatāt vajravihatābhyām vajravihatebhyaḥ
Genitivevajravihatasya vajravihatayoḥ vajravihatānām
Locativevajravihate vajravihatayoḥ vajravihateṣu

Compound vajravihata -

Adverb -vajravihatam -vajravihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria