Declension table of ?vajravega

Deva

MasculineSingularDualPlural
Nominativevajravegaḥ vajravegau vajravegāḥ
Vocativevajravega vajravegau vajravegāḥ
Accusativevajravegam vajravegau vajravegān
Instrumentalvajravegeṇa vajravegābhyām vajravegaiḥ vajravegebhiḥ
Dativevajravegāya vajravegābhyām vajravegebhyaḥ
Ablativevajravegāt vajravegābhyām vajravegebhyaḥ
Genitivevajravegasya vajravegayoḥ vajravegāṇām
Locativevajravege vajravegayoḥ vajravegeṣu

Compound vajravega -

Adverb -vajravegam -vajravegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria