Declension table of ?vajravarman

Deva

MasculineSingularDualPlural
Nominativevajravarmā vajravarmāṇau vajravarmāṇaḥ
Vocativevajravarman vajravarmāṇau vajravarmāṇaḥ
Accusativevajravarmāṇam vajravarmāṇau vajravarmaṇaḥ
Instrumentalvajravarmaṇā vajravarmabhyām vajravarmabhiḥ
Dativevajravarmaṇe vajravarmabhyām vajravarmabhyaḥ
Ablativevajravarmaṇaḥ vajravarmabhyām vajravarmabhyaḥ
Genitivevajravarmaṇaḥ vajravarmaṇoḥ vajravarmaṇām
Locativevajravarmaṇi vajravarmaṇoḥ vajravarmasu

Compound vajravarma -

Adverb -vajravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria