Declension table of ?vajravaracandra

Deva

MasculineSingularDualPlural
Nominativevajravaracandraḥ vajravaracandrau vajravaracandrāḥ
Vocativevajravaracandra vajravaracandrau vajravaracandrāḥ
Accusativevajravaracandram vajravaracandrau vajravaracandrān
Instrumentalvajravaracandreṇa vajravaracandrābhyām vajravaracandraiḥ vajravaracandrebhiḥ
Dativevajravaracandrāya vajravaracandrābhyām vajravaracandrebhyaḥ
Ablativevajravaracandrāt vajravaracandrābhyām vajravaracandrebhyaḥ
Genitivevajravaracandrasya vajravaracandrayoḥ vajravaracandrāṇām
Locativevajravaracandre vajravaracandrayoḥ vajravaracandreṣu

Compound vajravaracandra -

Adverb -vajravaracandram -vajravaracandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria