Declension table of ?vajravadha

Deva

MasculineSingularDualPlural
Nominativevajravadhaḥ vajravadhau vajravadhāḥ
Vocativevajravadha vajravadhau vajravadhāḥ
Accusativevajravadham vajravadhau vajravadhān
Instrumentalvajravadhena vajravadhābhyām vajravadhaiḥ vajravadhebhiḥ
Dativevajravadhāya vajravadhābhyām vajravadhebhyaḥ
Ablativevajravadhāt vajravadhābhyām vajravadhebhyaḥ
Genitivevajravadhasya vajravadhayoḥ vajravadhānām
Locativevajravadhe vajravadhayoḥ vajravadheṣu

Compound vajravadha -

Adverb -vajravadham -vajravadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria