Declension table of ?vajravārāhī

Deva

FeminineSingularDualPlural
Nominativevajravārāhī vajravārāhyau vajravārāhyaḥ
Vocativevajravārāhi vajravārāhyau vajravārāhyaḥ
Accusativevajravārāhīm vajravārāhyau vajravārāhīḥ
Instrumentalvajravārāhyā vajravārāhībhyām vajravārāhībhiḥ
Dativevajravārāhyai vajravārāhībhyām vajravārāhībhyaḥ
Ablativevajravārāhyāḥ vajravārāhībhyām vajravārāhībhyaḥ
Genitivevajravārāhyāḥ vajravārāhyoḥ vajravārāhīṇām
Locativevajravārāhyām vajravārāhyoḥ vajravārāhīṣu

Compound vajravārāhi - vajravārāhī -

Adverb -vajravārāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria