Declension table of ?vajravṛkṣa

Deva

MasculineSingularDualPlural
Nominativevajravṛkṣaḥ vajravṛkṣau vajravṛkṣāḥ
Vocativevajravṛkṣa vajravṛkṣau vajravṛkṣāḥ
Accusativevajravṛkṣam vajravṛkṣau vajravṛkṣān
Instrumentalvajravṛkṣeṇa vajravṛkṣābhyām vajravṛkṣaiḥ vajravṛkṣebhiḥ
Dativevajravṛkṣāya vajravṛkṣābhyām vajravṛkṣebhyaḥ
Ablativevajravṛkṣāt vajravṛkṣābhyām vajravṛkṣebhyaḥ
Genitivevajravṛkṣasya vajravṛkṣayoḥ vajravṛkṣāṇām
Locativevajravṛkṣe vajravṛkṣayoḥ vajravṛkṣeṣu

Compound vajravṛkṣa -

Adverb -vajravṛkṣam -vajravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria