Declension table of ?vajratuṇḍā

Deva

FeminineSingularDualPlural
Nominativevajratuṇḍā vajratuṇḍe vajratuṇḍāḥ
Vocativevajratuṇḍe vajratuṇḍe vajratuṇḍāḥ
Accusativevajratuṇḍām vajratuṇḍe vajratuṇḍāḥ
Instrumentalvajratuṇḍayā vajratuṇḍābhyām vajratuṇḍābhiḥ
Dativevajratuṇḍāyai vajratuṇḍābhyām vajratuṇḍābhyaḥ
Ablativevajratuṇḍāyāḥ vajratuṇḍābhyām vajratuṇḍābhyaḥ
Genitivevajratuṇḍāyāḥ vajratuṇḍayoḥ vajratuṇḍānām
Locativevajratuṇḍāyām vajratuṇḍayoḥ vajratuṇḍāsu

Adverb -vajratuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria