Declension table of ?vajratuṇḍa

Deva

MasculineSingularDualPlural
Nominativevajratuṇḍaḥ vajratuṇḍau vajratuṇḍāḥ
Vocativevajratuṇḍa vajratuṇḍau vajratuṇḍāḥ
Accusativevajratuṇḍam vajratuṇḍau vajratuṇḍān
Instrumentalvajratuṇḍena vajratuṇḍābhyām vajratuṇḍaiḥ vajratuṇḍebhiḥ
Dativevajratuṇḍāya vajratuṇḍābhyām vajratuṇḍebhyaḥ
Ablativevajratuṇḍāt vajratuṇḍābhyām vajratuṇḍebhyaḥ
Genitivevajratuṇḍasya vajratuṇḍayoḥ vajratuṇḍānām
Locativevajratuṇḍe vajratuṇḍayoḥ vajratuṇḍeṣu

Compound vajratuṇḍa -

Adverb -vajratuṇḍam -vajratuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria