Declension table of ?vajratīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativevajratīrthamāhātmyam vajratīrthamāhātmye vajratīrthamāhātmyāni
Vocativevajratīrthamāhātmya vajratīrthamāhātmye vajratīrthamāhātmyāni
Accusativevajratīrthamāhātmyam vajratīrthamāhātmye vajratīrthamāhātmyāni
Instrumentalvajratīrthamāhātmyena vajratīrthamāhātmyābhyām vajratīrthamāhātmyaiḥ
Dativevajratīrthamāhātmyāya vajratīrthamāhātmyābhyām vajratīrthamāhātmyebhyaḥ
Ablativevajratīrthamāhātmyāt vajratīrthamāhātmyābhyām vajratīrthamāhātmyebhyaḥ
Genitivevajratīrthamāhātmyasya vajratīrthamāhātmyayoḥ vajratīrthamāhātmyānām
Locativevajratīrthamāhātmye vajratīrthamāhātmyayoḥ vajratīrthamāhātmyeṣu

Compound vajratīrthamāhātmya -

Adverb -vajratīrthamāhātmyam -vajratīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria