Declension table of ?vajratara

Deva

MasculineSingularDualPlural
Nominativevajrataraḥ vajratarau vajratarāḥ
Vocativevajratara vajratarau vajratarāḥ
Accusativevajrataram vajratarau vajratarān
Instrumentalvajratareṇa vajratarābhyām vajrataraiḥ vajratarebhiḥ
Dativevajratarāya vajratarābhyām vajratarebhyaḥ
Ablativevajratarāt vajratarābhyām vajratarebhyaḥ
Genitivevajratarasya vajratarayoḥ vajratarāṇām
Locativevajratare vajratarayoḥ vajratareṣu

Compound vajratara -

Adverb -vajrataram -vajratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria