Declension table of vajrasūcī

Deva

FeminineSingularDualPlural
Nominativevajrasūcī vajrasūcyau vajrasūcyaḥ
Vocativevajrasūci vajrasūcyau vajrasūcyaḥ
Accusativevajrasūcīm vajrasūcyau vajrasūcīḥ
Instrumentalvajrasūcyā vajrasūcībhyām vajrasūcībhiḥ
Dativevajrasūcyai vajrasūcībhyām vajrasūcībhyaḥ
Ablativevajrasūcyāḥ vajrasūcībhyām vajrasūcībhyaḥ
Genitivevajrasūcyāḥ vajrasūcyoḥ vajrasūcīnām
Locativevajrasūcyām vajrasūcyoḥ vajrasūcīṣu

Compound vajrasūci - vajrasūcī -

Adverb -vajrasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria