Declension table of ?vajrasūci

Deva

FeminineSingularDualPlural
Nominativevajrasūciḥ vajrasūcī vajrasūcayaḥ
Vocativevajrasūce vajrasūcī vajrasūcayaḥ
Accusativevajrasūcim vajrasūcī vajrasūcīḥ
Instrumentalvajrasūcyā vajrasūcibhyām vajrasūcibhiḥ
Dativevajrasūcyai vajrasūcaye vajrasūcibhyām vajrasūcibhyaḥ
Ablativevajrasūcyāḥ vajrasūceḥ vajrasūcibhyām vajrasūcibhyaḥ
Genitivevajrasūcyāḥ vajrasūceḥ vajrasūcyoḥ vajrasūcīnām
Locativevajrasūcyām vajrasūcau vajrasūcyoḥ vajrasūciṣu

Compound vajrasūci -

Adverb -vajrasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria