Declension table of ?vajrasthāna

Deva

NeuterSingularDualPlural
Nominativevajrasthānam vajrasthāne vajrasthānāni
Vocativevajrasthāna vajrasthāne vajrasthānāni
Accusativevajrasthānam vajrasthāne vajrasthānāni
Instrumentalvajrasthānena vajrasthānābhyām vajrasthānaiḥ
Dativevajrasthānāya vajrasthānābhyām vajrasthānebhyaḥ
Ablativevajrasthānāt vajrasthānābhyām vajrasthānebhyaḥ
Genitivevajrasthānasya vajrasthānayoḥ vajrasthānānām
Locativevajrasthāne vajrasthānayoḥ vajrasthāneṣu

Compound vajrasthāna -

Adverb -vajrasthānam -vajrasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria