Declension table of ?vajrasiṃha

Deva

MasculineSingularDualPlural
Nominativevajrasiṃhaḥ vajrasiṃhau vajrasiṃhāḥ
Vocativevajrasiṃha vajrasiṃhau vajrasiṃhāḥ
Accusativevajrasiṃham vajrasiṃhau vajrasiṃhān
Instrumentalvajrasiṃhena vajrasiṃhābhyām vajrasiṃhaiḥ vajrasiṃhebhiḥ
Dativevajrasiṃhāya vajrasiṃhābhyām vajrasiṃhebhyaḥ
Ablativevajrasiṃhāt vajrasiṃhābhyām vajrasiṃhebhyaḥ
Genitivevajrasiṃhasya vajrasiṃhayoḥ vajrasiṃhānām
Locativevajrasiṃhe vajrasiṃhayoḥ vajrasiṃheṣu

Compound vajrasiṃha -

Adverb -vajrasiṃham -vajrasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria