Declension table of ?vajrasena

Deva

MasculineSingularDualPlural
Nominativevajrasenaḥ vajrasenau vajrasenāḥ
Vocativevajrasena vajrasenau vajrasenāḥ
Accusativevajrasenam vajrasenau vajrasenān
Instrumentalvajrasenena vajrasenābhyām vajrasenaiḥ vajrasenebhiḥ
Dativevajrasenāya vajrasenābhyām vajrasenebhyaḥ
Ablativevajrasenāt vajrasenābhyām vajrasenebhyaḥ
Genitivevajrasenasya vajrasenayoḥ vajrasenānām
Locativevajrasene vajrasenayoḥ vajraseneṣu

Compound vajrasena -

Adverb -vajrasenam -vajrasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria