Declension table of ?vajrasattvātmikā

Deva

FeminineSingularDualPlural
Nominativevajrasattvātmikā vajrasattvātmike vajrasattvātmikāḥ
Vocativevajrasattvātmike vajrasattvātmike vajrasattvātmikāḥ
Accusativevajrasattvātmikām vajrasattvātmike vajrasattvātmikāḥ
Instrumentalvajrasattvātmikayā vajrasattvātmikābhyām vajrasattvātmikābhiḥ
Dativevajrasattvātmikāyai vajrasattvātmikābhyām vajrasattvātmikābhyaḥ
Ablativevajrasattvātmikāyāḥ vajrasattvātmikābhyām vajrasattvātmikābhyaḥ
Genitivevajrasattvātmikāyāḥ vajrasattvātmikayoḥ vajrasattvātmikānām
Locativevajrasattvātmikāyām vajrasattvātmikayoḥ vajrasattvātmikāsu

Adverb -vajrasattvātmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria