Declension table of ?vajrasamutkīrṇā

Deva

FeminineSingularDualPlural
Nominativevajrasamutkīrṇā vajrasamutkīrṇe vajrasamutkīrṇāḥ
Vocativevajrasamutkīrṇe vajrasamutkīrṇe vajrasamutkīrṇāḥ
Accusativevajrasamutkīrṇām vajrasamutkīrṇe vajrasamutkīrṇāḥ
Instrumentalvajrasamutkīrṇayā vajrasamutkīrṇābhyām vajrasamutkīrṇābhiḥ
Dativevajrasamutkīrṇāyai vajrasamutkīrṇābhyām vajrasamutkīrṇābhyaḥ
Ablativevajrasamutkīrṇāyāḥ vajrasamutkīrṇābhyām vajrasamutkīrṇābhyaḥ
Genitivevajrasamutkīrṇāyāḥ vajrasamutkīrṇayoḥ vajrasamutkīrṇānām
Locativevajrasamutkīrṇāyām vajrasamutkīrṇayoḥ vajrasamutkīrṇāsu

Adverb -vajrasamutkīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria