Declension table of ?vajrasamādhi

Deva

MasculineSingularDualPlural
Nominativevajrasamādhiḥ vajrasamādhī vajrasamādhayaḥ
Vocativevajrasamādhe vajrasamādhī vajrasamādhayaḥ
Accusativevajrasamādhim vajrasamādhī vajrasamādhīn
Instrumentalvajrasamādhinā vajrasamādhibhyām vajrasamādhibhiḥ
Dativevajrasamādhaye vajrasamādhibhyām vajrasamādhibhyaḥ
Ablativevajrasamādheḥ vajrasamādhibhyām vajrasamādhibhyaḥ
Genitivevajrasamādheḥ vajrasamādhyoḥ vajrasamādhīnām
Locativevajrasamādhau vajrasamādhyoḥ vajrasamādhiṣu

Compound vajrasamādhi -

Adverb -vajrasamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria