Declension table of ?vajrasāramaya

Deva

NeuterSingularDualPlural
Nominativevajrasāramayam vajrasāramaye vajrasāramayāṇi
Vocativevajrasāramaya vajrasāramaye vajrasāramayāṇi
Accusativevajrasāramayam vajrasāramaye vajrasāramayāṇi
Instrumentalvajrasāramayeṇa vajrasāramayābhyām vajrasāramayaiḥ
Dativevajrasāramayāya vajrasāramayābhyām vajrasāramayebhyaḥ
Ablativevajrasāramayāt vajrasāramayābhyām vajrasāramayebhyaḥ
Genitivevajrasāramayasya vajrasāramayayoḥ vajrasāramayāṇām
Locativevajrasāramaye vajrasāramayayoḥ vajrasāramayeṣu

Compound vajrasāramaya -

Adverb -vajrasāramayam -vajrasāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria