Declension table of ?vajrasāramaya

Deva

MasculineSingularDualPlural
Nominativevajrasāramayaḥ vajrasāramayau vajrasāramayāḥ
Vocativevajrasāramaya vajrasāramayau vajrasāramayāḥ
Accusativevajrasāramayam vajrasāramayau vajrasāramayān
Instrumentalvajrasāramayeṇa vajrasāramayābhyām vajrasāramayaiḥ vajrasāramayebhiḥ
Dativevajrasāramayāya vajrasāramayābhyām vajrasāramayebhyaḥ
Ablativevajrasāramayāt vajrasāramayābhyām vajrasāramayebhyaḥ
Genitivevajrasāramayasya vajrasāramayayoḥ vajrasāramayāṇām
Locativevajrasāramaye vajrasāramayayoḥ vajrasāramayeṣu

Compound vajrasāramaya -

Adverb -vajrasāramayam -vajrasāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria