Declension table of vajrasāra

Deva

NeuterSingularDualPlural
Nominativevajrasāram vajrasāre vajrasārāṇi
Vocativevajrasāra vajrasāre vajrasārāṇi
Accusativevajrasāram vajrasāre vajrasārāṇi
Instrumentalvajrasāreṇa vajrasārābhyām vajrasāraiḥ
Dativevajrasārāya vajrasārābhyām vajrasārebhyaḥ
Ablativevajrasārāt vajrasārābhyām vajrasārebhyaḥ
Genitivevajrasārasya vajrasārayoḥ vajrasārāṇām
Locativevajrasāre vajrasārayoḥ vajrasāreṣu

Compound vajrasāra -

Adverb -vajrasāram -vajrasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria