Declension table of ?vajrasaṃsparśā

Deva

FeminineSingularDualPlural
Nominativevajrasaṃsparśā vajrasaṃsparśe vajrasaṃsparśāḥ
Vocativevajrasaṃsparśe vajrasaṃsparśe vajrasaṃsparśāḥ
Accusativevajrasaṃsparśām vajrasaṃsparśe vajrasaṃsparśāḥ
Instrumentalvajrasaṃsparśayā vajrasaṃsparśābhyām vajrasaṃsparśābhiḥ
Dativevajrasaṃsparśāyai vajrasaṃsparśābhyām vajrasaṃsparśābhyaḥ
Ablativevajrasaṃsparśāyāḥ vajrasaṃsparśābhyām vajrasaṃsparśābhyaḥ
Genitivevajrasaṃsparśāyāḥ vajrasaṃsparśayoḥ vajrasaṃsparśānām
Locativevajrasaṃsparśāyām vajrasaṃsparśayoḥ vajrasaṃsparśāsu

Adverb -vajrasaṃsparśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria