Declension table of ?vajrasaṃsparśa

Deva

NeuterSingularDualPlural
Nominativevajrasaṃsparśam vajrasaṃsparśe vajrasaṃsparśāni
Vocativevajrasaṃsparśa vajrasaṃsparśe vajrasaṃsparśāni
Accusativevajrasaṃsparśam vajrasaṃsparśe vajrasaṃsparśāni
Instrumentalvajrasaṃsparśena vajrasaṃsparśābhyām vajrasaṃsparśaiḥ
Dativevajrasaṃsparśāya vajrasaṃsparśābhyām vajrasaṃsparśebhyaḥ
Ablativevajrasaṃsparśāt vajrasaṃsparśābhyām vajrasaṃsparśebhyaḥ
Genitivevajrasaṃsparśasya vajrasaṃsparśayoḥ vajrasaṃsparśānām
Locativevajrasaṃsparśe vajrasaṃsparśayoḥ vajrasaṃsparśeṣu

Compound vajrasaṃsparśa -

Adverb -vajrasaṃsparśam -vajrasaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria