Declension table of ?vajrasaṃsparśa

Deva

MasculineSingularDualPlural
Nominativevajrasaṃsparśaḥ vajrasaṃsparśau vajrasaṃsparśāḥ
Vocativevajrasaṃsparśa vajrasaṃsparśau vajrasaṃsparśāḥ
Accusativevajrasaṃsparśam vajrasaṃsparśau vajrasaṃsparśān
Instrumentalvajrasaṃsparśena vajrasaṃsparśābhyām vajrasaṃsparśaiḥ vajrasaṃsparśebhiḥ
Dativevajrasaṃsparśāya vajrasaṃsparśābhyām vajrasaṃsparśebhyaḥ
Ablativevajrasaṃsparśāt vajrasaṃsparśābhyām vajrasaṃsparśebhyaḥ
Genitivevajrasaṃsparśasya vajrasaṃsparśayoḥ vajrasaṃsparśānām
Locativevajrasaṃsparśe vajrasaṃsparśayoḥ vajrasaṃsparśeṣu

Compound vajrasaṃsparśa -

Adverb -vajrasaṃsparśam -vajrasaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria