Declension table of ?vajrasaṅghātā

Deva

FeminineSingularDualPlural
Nominativevajrasaṅghātā vajrasaṅghāte vajrasaṅghātāḥ
Vocativevajrasaṅghāte vajrasaṅghāte vajrasaṅghātāḥ
Accusativevajrasaṅghātām vajrasaṅghāte vajrasaṅghātāḥ
Instrumentalvajrasaṅghātayā vajrasaṅghātābhyām vajrasaṅghātābhiḥ
Dativevajrasaṅghātāyai vajrasaṅghātābhyām vajrasaṅghātābhyaḥ
Ablativevajrasaṅghātāyāḥ vajrasaṅghātābhyām vajrasaṅghātābhyaḥ
Genitivevajrasaṅghātāyāḥ vajrasaṅghātayoḥ vajrasaṅghātānām
Locativevajrasaṅghātāyām vajrasaṅghātayoḥ vajrasaṅghātāsu

Adverb -vajrasaṅghātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria