Declension table of ?vajrasaṅghāta

Deva

NeuterSingularDualPlural
Nominativevajrasaṅghātam vajrasaṅghāte vajrasaṅghātāni
Vocativevajrasaṅghāta vajrasaṅghāte vajrasaṅghātāni
Accusativevajrasaṅghātam vajrasaṅghāte vajrasaṅghātāni
Instrumentalvajrasaṅghātena vajrasaṅghātābhyām vajrasaṅghātaiḥ
Dativevajrasaṅghātāya vajrasaṅghātābhyām vajrasaṅghātebhyaḥ
Ablativevajrasaṅghātāt vajrasaṅghātābhyām vajrasaṅghātebhyaḥ
Genitivevajrasaṅghātasya vajrasaṅghātayoḥ vajrasaṅghātānām
Locativevajrasaṅghāte vajrasaṅghātayoḥ vajrasaṅghāteṣu

Compound vajrasaṅghāta -

Adverb -vajrasaṅghātam -vajrasaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria