Declension table of ?vajrarūpa

Deva

NeuterSingularDualPlural
Nominativevajrarūpam vajrarūpe vajrarūpāṇi
Vocativevajrarūpa vajrarūpe vajrarūpāṇi
Accusativevajrarūpam vajrarūpe vajrarūpāṇi
Instrumentalvajrarūpeṇa vajrarūpābhyām vajrarūpaiḥ
Dativevajrarūpāya vajrarūpābhyām vajrarūpebhyaḥ
Ablativevajrarūpāt vajrarūpābhyām vajrarūpebhyaḥ
Genitivevajrarūpasya vajrarūpayoḥ vajrarūpāṇām
Locativevajrarūpe vajrarūpayoḥ vajrarūpeṣu

Compound vajrarūpa -

Adverb -vajrarūpam -vajrarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria