Declension table of ?vajrarūpa

Deva

MasculineSingularDualPlural
Nominativevajrarūpaḥ vajrarūpau vajrarūpāḥ
Vocativevajrarūpa vajrarūpau vajrarūpāḥ
Accusativevajrarūpam vajrarūpau vajrarūpān
Instrumentalvajrarūpeṇa vajrarūpābhyām vajrarūpaiḥ vajrarūpebhiḥ
Dativevajrarūpāya vajrarūpābhyām vajrarūpebhyaḥ
Ablativevajrarūpāt vajrarūpābhyām vajrarūpebhyaḥ
Genitivevajrarūpasya vajrarūpayoḥ vajrarūpāṇām
Locativevajrarūpe vajrarūpayoḥ vajrarūpeṣu

Compound vajrarūpa -

Adverb -vajrarūpam -vajrarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria