Declension table of ?vajraratha

Deva

NeuterSingularDualPlural
Nominativevajraratham vajrarathe vajrarathāni
Vocativevajraratha vajrarathe vajrarathāni
Accusativevajraratham vajrarathe vajrarathāni
Instrumentalvajrarathena vajrarathābhyām vajrarathaiḥ
Dativevajrarathāya vajrarathābhyām vajrarathebhyaḥ
Ablativevajrarathāt vajrarathābhyām vajrarathebhyaḥ
Genitivevajrarathasya vajrarathayoḥ vajrarathānām
Locativevajrarathe vajrarathayoḥ vajraratheṣu

Compound vajraratha -

Adverb -vajraratham -vajrarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria