Declension table of ?vajrapura

Deva

NeuterSingularDualPlural
Nominativevajrapuram vajrapure vajrapurāṇi
Vocativevajrapura vajrapure vajrapurāṇi
Accusativevajrapuram vajrapure vajrapurāṇi
Instrumentalvajrapureṇa vajrapurābhyām vajrapuraiḥ
Dativevajrapurāya vajrapurābhyām vajrapurebhyaḥ
Ablativevajrapurāt vajrapurābhyām vajrapurebhyaḥ
Genitivevajrapurasya vajrapurayoḥ vajrapurāṇām
Locativevajrapure vajrapurayoḥ vajrapureṣu

Compound vajrapura -

Adverb -vajrapuram -vajrapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria