Declension table of ?vajrapuṣpā

Deva

FeminineSingularDualPlural
Nominativevajrapuṣpā vajrapuṣpe vajrapuṣpāḥ
Vocativevajrapuṣpe vajrapuṣpe vajrapuṣpāḥ
Accusativevajrapuṣpām vajrapuṣpe vajrapuṣpāḥ
Instrumentalvajrapuṣpayā vajrapuṣpābhyām vajrapuṣpābhiḥ
Dativevajrapuṣpāyai vajrapuṣpābhyām vajrapuṣpābhyaḥ
Ablativevajrapuṣpāyāḥ vajrapuṣpābhyām vajrapuṣpābhyaḥ
Genitivevajrapuṣpāyāḥ vajrapuṣpayoḥ vajrapuṣpāṇām
Locativevajrapuṣpāyām vajrapuṣpayoḥ vajrapuṣpāsu

Adverb -vajrapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria