Declension table of ?vajrapuṣpa

Deva

NeuterSingularDualPlural
Nominativevajrapuṣpam vajrapuṣpe vajrapuṣpāṇi
Vocativevajrapuṣpa vajrapuṣpe vajrapuṣpāṇi
Accusativevajrapuṣpam vajrapuṣpe vajrapuṣpāṇi
Instrumentalvajrapuṣpeṇa vajrapuṣpābhyām vajrapuṣpaiḥ
Dativevajrapuṣpāya vajrapuṣpābhyām vajrapuṣpebhyaḥ
Ablativevajrapuṣpāt vajrapuṣpābhyām vajrapuṣpebhyaḥ
Genitivevajrapuṣpasya vajrapuṣpayoḥ vajrapuṣpāṇām
Locativevajrapuṣpe vajrapuṣpayoḥ vajrapuṣpeṣu

Compound vajrapuṣpa -

Adverb -vajrapuṣpam -vajrapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria