Declension table of ?vajraprabhāva

Deva

MasculineSingularDualPlural
Nominativevajraprabhāvaḥ vajraprabhāvau vajraprabhāvāḥ
Vocativevajraprabhāva vajraprabhāvau vajraprabhāvāḥ
Accusativevajraprabhāvam vajraprabhāvau vajraprabhāvān
Instrumentalvajraprabhāveṇa vajraprabhāvābhyām vajraprabhāvaiḥ vajraprabhāvebhiḥ
Dativevajraprabhāvāya vajraprabhāvābhyām vajraprabhāvebhyaḥ
Ablativevajraprabhāvāt vajraprabhāvābhyām vajraprabhāvebhyaḥ
Genitivevajraprabhāvasya vajraprabhāvayoḥ vajraprabhāvāṇām
Locativevajraprabhāve vajraprabhāvayoḥ vajraprabhāveṣu

Compound vajraprabhāva -

Adverb -vajraprabhāvam -vajraprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria