Declension table of ?vajraprabhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajraprabhāvaḥ | vajraprabhāvau | vajraprabhāvāḥ |
Vocative | vajraprabhāva | vajraprabhāvau | vajraprabhāvāḥ |
Accusative | vajraprabhāvam | vajraprabhāvau | vajraprabhāvān |
Instrumental | vajraprabhāveṇa | vajraprabhāvābhyām | vajraprabhāvaiḥ vajraprabhāvebhiḥ |
Dative | vajraprabhāvāya | vajraprabhāvābhyām | vajraprabhāvebhyaḥ |
Ablative | vajraprabhāvāt | vajraprabhāvābhyām | vajraprabhāvebhyaḥ |
Genitive | vajraprabhāvasya | vajraprabhāvayoḥ | vajraprabhāvāṇām |
Locative | vajraprabhāve | vajraprabhāvayoḥ | vajraprabhāveṣu |