Declension table of ?vajraparīkṣā

Deva

FeminineSingularDualPlural
Nominativevajraparīkṣā vajraparīkṣe vajraparīkṣāḥ
Vocativevajraparīkṣe vajraparīkṣe vajraparīkṣāḥ
Accusativevajraparīkṣām vajraparīkṣe vajraparīkṣāḥ
Instrumentalvajraparīkṣayā vajraparīkṣābhyām vajraparīkṣābhiḥ
Dativevajraparīkṣāyai vajraparīkṣābhyām vajraparīkṣābhyaḥ
Ablativevajraparīkṣāyāḥ vajraparīkṣābhyām vajraparīkṣābhyaḥ
Genitivevajraparīkṣāyāḥ vajraparīkṣayoḥ vajraparīkṣāṇām
Locativevajraparīkṣāyām vajraparīkṣayoḥ vajraparīkṣāsu

Adverb -vajraparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria