Declension table of ?vajrapātasadṛśā

Deva

FeminineSingularDualPlural
Nominativevajrapātasadṛśā vajrapātasadṛśe vajrapātasadṛśāḥ
Vocativevajrapātasadṛśe vajrapātasadṛśe vajrapātasadṛśāḥ
Accusativevajrapātasadṛśām vajrapātasadṛśe vajrapātasadṛśāḥ
Instrumentalvajrapātasadṛśayā vajrapātasadṛśābhyām vajrapātasadṛśābhiḥ
Dativevajrapātasadṛśāyai vajrapātasadṛśābhyām vajrapātasadṛśābhyaḥ
Ablativevajrapātasadṛśāyāḥ vajrapātasadṛśābhyām vajrapātasadṛśābhyaḥ
Genitivevajrapātasadṛśāyāḥ vajrapātasadṛśayoḥ vajrapātasadṛśānām
Locativevajrapātasadṛśāyām vajrapātasadṛśayoḥ vajrapātasadṛśāsu

Adverb -vajrapātasadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria