Declension table of ?vajrapātasadṛśa

Deva

MasculineSingularDualPlural
Nominativevajrapātasadṛśaḥ vajrapātasadṛśau vajrapātasadṛśāḥ
Vocativevajrapātasadṛśa vajrapātasadṛśau vajrapātasadṛśāḥ
Accusativevajrapātasadṛśam vajrapātasadṛśau vajrapātasadṛśān
Instrumentalvajrapātasadṛśena vajrapātasadṛśābhyām vajrapātasadṛśaiḥ vajrapātasadṛśebhiḥ
Dativevajrapātasadṛśāya vajrapātasadṛśābhyām vajrapātasadṛśebhyaḥ
Ablativevajrapātasadṛśāt vajrapātasadṛśābhyām vajrapātasadṛśebhyaḥ
Genitivevajrapātasadṛśasya vajrapātasadṛśayoḥ vajrapātasadṛśānām
Locativevajrapātasadṛśe vajrapātasadṛśayoḥ vajrapātasadṛśeṣu

Compound vajrapātasadṛśa -

Adverb -vajrapātasadṛśam -vajrapātasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria