Declension table of ?vajrapātana

Deva

NeuterSingularDualPlural
Nominativevajrapātanam vajrapātane vajrapātanāni
Vocativevajrapātana vajrapātane vajrapātanāni
Accusativevajrapātanam vajrapātane vajrapātanāni
Instrumentalvajrapātanena vajrapātanābhyām vajrapātanaiḥ
Dativevajrapātanāya vajrapātanābhyām vajrapātanebhyaḥ
Ablativevajrapātanāt vajrapātanābhyām vajrapātanebhyaḥ
Genitivevajrapātanasya vajrapātanayoḥ vajrapātanānām
Locativevajrapātane vajrapātanayoḥ vajrapātaneṣu

Compound vajrapātana -

Adverb -vajrapātanam -vajrapātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria