Declension table of ?vajrapātaduḥsahatara

Deva

NeuterSingularDualPlural
Nominativevajrapātaduḥsahataram vajrapātaduḥsahatare vajrapātaduḥsahatarāṇi
Vocativevajrapātaduḥsahatara vajrapātaduḥsahatare vajrapātaduḥsahatarāṇi
Accusativevajrapātaduḥsahataram vajrapātaduḥsahatare vajrapātaduḥsahatarāṇi
Instrumentalvajrapātaduḥsahatareṇa vajrapātaduḥsahatarābhyām vajrapātaduḥsahataraiḥ
Dativevajrapātaduḥsahatarāya vajrapātaduḥsahatarābhyām vajrapātaduḥsahatarebhyaḥ
Ablativevajrapātaduḥsahatarāt vajrapātaduḥsahatarābhyām vajrapātaduḥsahatarebhyaḥ
Genitivevajrapātaduḥsahatarasya vajrapātaduḥsahatarayoḥ vajrapātaduḥsahatarāṇām
Locativevajrapātaduḥsahatare vajrapātaduḥsahatarayoḥ vajrapātaduḥsahatareṣu

Compound vajrapātaduḥsahatara -

Adverb -vajrapātaduḥsahataram -vajrapātaduḥsahatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria