Declension table of ?vajrapātadāruṇā

Deva

FeminineSingularDualPlural
Nominativevajrapātadāruṇā vajrapātadāruṇe vajrapātadāruṇāḥ
Vocativevajrapātadāruṇe vajrapātadāruṇe vajrapātadāruṇāḥ
Accusativevajrapātadāruṇām vajrapātadāruṇe vajrapātadāruṇāḥ
Instrumentalvajrapātadāruṇayā vajrapātadāruṇābhyām vajrapātadāruṇābhiḥ
Dativevajrapātadāruṇāyai vajrapātadāruṇābhyām vajrapātadāruṇābhyaḥ
Ablativevajrapātadāruṇāyāḥ vajrapātadāruṇābhyām vajrapātadāruṇābhyaḥ
Genitivevajrapātadāruṇāyāḥ vajrapātadāruṇayoḥ vajrapātadāruṇānām
Locativevajrapātadāruṇāyām vajrapātadāruṇayoḥ vajrapātadāruṇāsu

Adverb -vajrapātadāruṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria