Declension table of ?vajrapātadāruṇa

Deva

MasculineSingularDualPlural
Nominativevajrapātadāruṇaḥ vajrapātadāruṇau vajrapātadāruṇāḥ
Vocativevajrapātadāruṇa vajrapātadāruṇau vajrapātadāruṇāḥ
Accusativevajrapātadāruṇam vajrapātadāruṇau vajrapātadāruṇān
Instrumentalvajrapātadāruṇena vajrapātadāruṇābhyām vajrapātadāruṇaiḥ vajrapātadāruṇebhiḥ
Dativevajrapātadāruṇāya vajrapātadāruṇābhyām vajrapātadāruṇebhyaḥ
Ablativevajrapātadāruṇāt vajrapātadāruṇābhyām vajrapātadāruṇebhyaḥ
Genitivevajrapātadāruṇasya vajrapātadāruṇayoḥ vajrapātadāruṇānām
Locativevajrapātadāruṇe vajrapātadāruṇayoḥ vajrapātadāruṇeṣu

Compound vajrapātadāruṇa -

Adverb -vajrapātadāruṇam -vajrapātadāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria