Declension table of ?vajrapāta

Deva

MasculineSingularDualPlural
Nominativevajrapātaḥ vajrapātau vajrapātāḥ
Vocativevajrapāta vajrapātau vajrapātāḥ
Accusativevajrapātam vajrapātau vajrapātān
Instrumentalvajrapātena vajrapātābhyām vajrapātaiḥ vajrapātebhiḥ
Dativevajrapātāya vajrapātābhyām vajrapātebhyaḥ
Ablativevajrapātāt vajrapātābhyām vajrapātebhyaḥ
Genitivevajrapātasya vajrapātayoḥ vajrapātānām
Locativevajrapāte vajrapātayoḥ vajrapāteṣu

Compound vajrapāta -

Adverb -vajrapātam -vajrapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria