Declension table of ?vajrapāṇin

Deva

NeuterSingularDualPlural
Nominativevajrapāṇi vajrapāṇinī vajrapāṇīni
Vocativevajrapāṇin vajrapāṇi vajrapāṇinī vajrapāṇīni
Accusativevajrapāṇi vajrapāṇinī vajrapāṇīni
Instrumentalvajrapāṇinā vajrapāṇibhyām vajrapāṇibhiḥ
Dativevajrapāṇine vajrapāṇibhyām vajrapāṇibhyaḥ
Ablativevajrapāṇinaḥ vajrapāṇibhyām vajrapāṇibhyaḥ
Genitivevajrapāṇinaḥ vajrapāṇinoḥ vajrapāṇinām
Locativevajrapāṇini vajrapāṇinoḥ vajrapāṇiṣu

Compound vajrapāṇi -

Adverb -vajrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria