Declension table of ?vajrapāṇin

Deva

MasculineSingularDualPlural
Nominativevajrapāṇī vajrapāṇinau vajrapāṇinaḥ
Vocativevajrapāṇin vajrapāṇinau vajrapāṇinaḥ
Accusativevajrapāṇinam vajrapāṇinau vajrapāṇinaḥ
Instrumentalvajrapāṇinā vajrapāṇibhyām vajrapāṇibhiḥ
Dativevajrapāṇine vajrapāṇibhyām vajrapāṇibhyaḥ
Ablativevajrapāṇinaḥ vajrapāṇibhyām vajrapāṇibhyaḥ
Genitivevajrapāṇinaḥ vajrapāṇinoḥ vajrapāṇinām
Locativevajrapāṇini vajrapāṇinoḥ vajrapāṇiṣu

Compound vajrapāṇi -

Adverb -vajrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria