Declension table of vajrapāṇi

Deva

MasculineSingularDualPlural
Nominativevajrapāṇiḥ vajrapāṇī vajrapāṇayaḥ
Vocativevajrapāṇe vajrapāṇī vajrapāṇayaḥ
Accusativevajrapāṇim vajrapāṇī vajrapāṇīn
Instrumentalvajrapāṇinā vajrapāṇibhyām vajrapāṇibhiḥ
Dativevajrapāṇaye vajrapāṇibhyām vajrapāṇibhyaḥ
Ablativevajrapāṇeḥ vajrapāṇibhyām vajrapāṇibhyaḥ
Genitivevajrapāṇeḥ vajrapāṇyoḥ vajrapāṇīnām
Locativevajrapāṇau vajrapāṇyoḥ vajrapāṇiṣu

Compound vajrapāṇi -

Adverb -vajrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria